क्षुभित

Hindi

Alternative forms

Etymology

Learned borrowing from Sanskrit क्षुभित (kṣubhita).

Pronunciation

  • (Delhi Hindi) IPA(key): /kʂʊ.bʱɪt̪/, [kʃʊ.bʱɪt̪]

Adjective

क्षुभित • (kṣubhit) (indeclinable)

  1. (formal) agitated, disturbed, frightened, alarmed, afraid

Further reading

Sanskrit

Alternative forms

Alternative scripts

Etymology

From क्षुभ् (kṣubh, root) + -इत (-ita).

Pronunciation

Adjective

क्षुभित • (kṣubhita) stem

  1. agitated, disturbed, frightened, alarmed, afraid
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.26.19:
      दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान्। आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम्॥
      daivātkṣubhitadharmiṇyāṃ svasyāṃ yonau paraḥ pumān. ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam.
      After the Supreme Personality of Godhead impregnates material nature with his internal potency, material nature delivers the sum total of the cosmic intelligence, which is known as Hiraṇmaya. This takes place in material nature when she is agitated by the destinations of the conditioned souls.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.71.17:
      बलं बृहद्ध्वजपटछत्रचामरैर्वरायुधाभरणकिरीटवर्मभिः। दिवांशुभिस्तुमुलरवं बभौ रवेर्यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः॥
      balaṃ bṛhaddhvajapaṭachatracāmarairvarāyudhābharaṇakirīṭavarmabhiḥ. divāṃśubhistumularavaṃ babhau raveryathārṇavaḥ kṣubhitatimiṅgilormibhiḥ.
      The Lord’s army boasted royal umbrellas, cāmara fans and huge flagpoles with waving banners. During the day the sun’s rays reflected brightly from the soldiers’ fine weapons, jewelry, helmets and armor. Thus Lord Kṛṣṇa’s army, noisy with shouts and clatter, appeared like an ocean stirring with agitated waves and timiṅgila fish.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.56.28:
      यस्येषदुत्कलितरोषकटाक्षमोक्षैर्वर्त्मादिशत् क्षुभितनक्रतिमिङ्गलोऽब्धिः। सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का रक्षःशिरांसि भुवि पेतुरिषुक्षतानि॥
      yasyeṣadutkalitaroṣakaṭākṣamokṣairvartmādiśat kṣubhitanakratimiṅgaloʼbdhiḥ. setuḥ kṛtaḥ svayaśa ujjvalitā ca laṅkā rakṣaḥśirāṃsi bhuvi peturiṣukṣatāni.
      You are he who impelled the ocean to give way when his sidelong glances, slightly manifesting his anger, disturbed the crocodiles and timiṅgila fish within the watery depths. You are he who built a great bridge to establish his fame, who burned down the city of Laṅkā, and whose arrows severed the heads of Rāvaṇa, which then fell to the ground.

Declension

Masculine a-stem declension of क्षुभित (kṣubhita)
Singular Dual Plural
Nominative क्षुभितः
kṣubhitaḥ
क्षुभितौ / क्षुभिता¹
kṣubhitau / kṣubhitā¹
क्षुभिताः / क्षुभितासः¹
kṣubhitāḥ / kṣubhitāsaḥ¹
Vocative क्षुभित
kṣubhita
क्षुभितौ / क्षुभिता¹
kṣubhitau / kṣubhitā¹
क्षुभिताः / क्षुभितासः¹
kṣubhitāḥ / kṣubhitāsaḥ¹
Accusative क्षुभितम्
kṣubhitam
क्षुभितौ / क्षुभिता¹
kṣubhitau / kṣubhitā¹
क्षुभितान्
kṣubhitān
Instrumental क्षुभितेन
kṣubhitena
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितैः / क्षुभितेभिः¹
kṣubhitaiḥ / kṣubhitebhiḥ¹
Dative क्षुभिताय
kṣubhitāya
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितेभ्यः
kṣubhitebhyaḥ
Ablative क्षुभितात्
kṣubhitāt
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितेभ्यः
kṣubhitebhyaḥ
Genitive क्षुभितस्य
kṣubhitasya
क्षुभितयोः
kṣubhitayoḥ
क्षुभितानाम्
kṣubhitānām
Locative क्षुभिते
kṣubhite
क्षुभितयोः
kṣubhitayoḥ
क्षुभितेषु
kṣubhiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुभिता (kṣubhitā)
Singular Dual Plural
Nominative क्षुभिता
kṣubhitā
क्षुभिते
kṣubhite
क्षुभिताः
kṣubhitāḥ
Vocative क्षुभिते
kṣubhite
क्षुभिते
kṣubhite
क्षुभिताः
kṣubhitāḥ
Accusative क्षुभिताम्
kṣubhitām
क्षुभिते
kṣubhite
क्षुभिताः
kṣubhitāḥ
Instrumental क्षुभितया / क्षुभिता¹
kṣubhitayā / kṣubhitā¹
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभिताभिः
kṣubhitābhiḥ
Dative क्षुभितायै
kṣubhitāyai
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभिताभ्यः
kṣubhitābhyaḥ
Ablative क्षुभितायाः / क्षुभितायै²
kṣubhitāyāḥ / kṣubhitāyai²
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभिताभ्यः
kṣubhitābhyaḥ
Genitive क्षुभितायाः / क्षुभितायै²
kṣubhitāyāḥ / kṣubhitāyai²
क्षुभितयोः
kṣubhitayoḥ
क्षुभितानाम्
kṣubhitānām
Locative क्षुभितायाम्
kṣubhitāyām
क्षुभितयोः
kṣubhitayoḥ
क्षुभितासु
kṣubhitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुभित (kṣubhita)
Singular Dual Plural
Nominative क्षुभितम्
kṣubhitam
क्षुभिते
kṣubhite
क्षुभितानि / क्षुभिता¹
kṣubhitāni / kṣubhitā¹
Vocative क्षुभित
kṣubhita
क्षुभिते
kṣubhite
क्षुभितानि / क्षुभिता¹
kṣubhitāni / kṣubhitā¹
Accusative क्षुभितम्
kṣubhitam
क्षुभिते
kṣubhite
क्षुभितानि / क्षुभिता¹
kṣubhitāni / kṣubhitā¹
Instrumental क्षुभितेन
kṣubhitena
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितैः / क्षुभितेभिः¹
kṣubhitaiḥ / kṣubhitebhiḥ¹
Dative क्षुभिताय
kṣubhitāya
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितेभ्यः
kṣubhitebhyaḥ
Ablative क्षुभितात्
kṣubhitāt
क्षुभिताभ्याम्
kṣubhitābhyām
क्षुभितेभ्यः
kṣubhitebhyaḥ
Genitive क्षुभितस्य
kṣubhitasya
क्षुभितयोः
kṣubhitayoḥ
क्षुभितानाम्
kṣubhitānām
Locative क्षुभिते
kṣubhite
क्षुभितयोः
kṣubhitayoḥ
क्षुभितेषु
kṣubhiteṣu
Notes
  • ¹Vedic

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.